Sunday 12 August 2018

15. नाहं कायं नाहं मनः

नाहं कायं नाहं मनः
नेदं मेऽस्ति गृहं धाम
यद्गत्वा न निवर्तन्ते
तद्धाम परमं मम

1. निर्मलमवयवरहितं धाम
सर्वातीतसनातनधाम
अक्षरभावमनन्तं धाम
शाश्वतं च यदधिष्ठानम् ॥तद्धाम॥

2. अव्यक्तं च स्वयं सिद्धं
चैतन्यं निश्चलतत्वं
नित्यप्रकाशसद्रूपं
परिपूर्णं यदधिष्ठानम् ॥तद्धाम॥

3. हिरण्मये परे कोशे
विरजं ब्रह्मनिष्कलं
अचिन्त्यमविनाशकतत्त्वं
परमपदं यदधिष्ठानम् ॥तद्धाम॥

14. व्याधः शप्तः महर्षिणा

व्याधः शप्तः महर्षिणा
त्वं च प्रतिष्ठां मा गमश्चेति॥

१. स्नानार्थं तमसायास्तीरं
यात्वापश्यन्निसर्गचित्रम्
सज्जनमन इव निर्मलोदकं
चित्तप्रसादक-शान्तप्रकृतिम्।
    वीक्ष्य मुदितेन तपस्विना ॥व्याधः॥

२. तत्र कस्यचिद् वृक्षस्योपरि
तेनादर्शि क्रौञ्च-द्वन्द्वं ।
प्रणयासक्तं मिथोनुरक्तं
निषादबाणैस्सपदि चाहतं
    तत्पीडितेन मनस्विना॥व्याधः॥

३. भूमौ पतितं विगतासुं तं
क्रौञ्चं दृष्ट्वा क्रौञ्ची व्यलपत्।
हृदयदारकं करुणं दृश्यं
विलोक्य सहसा मुनिर्दुःखितः
    शोकजनितेन श्लोकेन ॥व्याधः॥

13. घणघणेति घण्टा नादिता

घणघणेति घण्टा नादिता
बालास्सर्वे आगताः॥

१. पाठालयोऽयमस्माकं
सद्विद्या-प्राप्ति-स्थानं
आगत्यात्र दिनं दिनं
लभामहे सद्विज्ञानम्॥

२. पौर-भूगोल-पशु-वृक्ष-
राजनीत्यर्थ-शास्त्राणि
गणित-भाषा-सङ्गणकानि
शिक्षयन्ति नोऽध्यापकाः
पाठयन्ति सोत्साहिताः॥

३. अत्र पठामः खेलामः
स्पर्धासु भागं गृह्णीमः
तत्र जयो वा पराजयो
हसित्वाग्रे सरामः॥

12. सुन्दरमेतदुद्यानम्

सुन्दरमेतदुद्यानम्
शोभनमेतदुद्यानम्
याम, आयाथ मित्राणि
नन्दन्त्वस्मद्गात्राणि॥

१. सायं समये शीतलवायुः
वहति सर्वत्र ह्लादयते च
पत्रैः वृक्षः गीतं गायति
नीलाकाशे डयन्ते खगाः॥

२. अटन्ति केचिद् व्यायामाय
केचिद् वार्तालापे मग्नाः
कश्चन सूर्यं पश्यन्नास्ते
तिष्ठति कश्चन ध्यानं कुर्वन्॥

३. पठनभारं च विस्मृत्य
मित्रैः साकं नन्दामः
वयं बालकाः खेलामः
विविधान् क्रीडान् हर्षेण॥

11. धावति बालोऽनुयाति बाला

धावति बालोऽनुयाति/नुसरति बाला
तं च ग्रहीतुं तस्य पृष्ठतः
द्वावपि हसतः सानन्दम्
उद्याने क्रीडतश्च तौ ॥

१. धावन् पश्चात् पश्यति बालः
तिष्ठ तिष्ठेति क्रन्दति बाला
नैव स्थास्यामि प्राप्नोसि कथं
इत्येवं परिहसति स बालः॥
    धावति बालोऽनुसरति/नुयाति बाला॥


२. यदि न तिष्ठसि/निवर्तसे/वर्तसे त्वया न भाषे
इति सक्रोधं सीदति बाला
दृष्ट्वा बालः प्रत्युपसरति
तं प्रहृत्य द्रवति च बाला॥
    धावति बालाऽनुसरति/नुयाति बालः
    तिष्ठ तिष्ठेति उच्चैः क्रन्दन्॥

10. सुन्दरं लिखति मे लेखनी

सुन्दरं लिखति मे लेखनी
नन्दकं कवित्वं लिखति मे लेखनी॥


१. करो मे स्पृशति तामाशया
गृहीत्वाङ्गुल्योः कर्गदं स्पर्शयति
गङ्गेव यमुनेव भावप्रवाहः
रङ्गैस्तरङ्गैः प्लवङ्गैश्च कूर्दते॥


२. यानि नश्यन्ति न हि संसृतौ
तैरक्षरैश्च सा रूपयति चित्राणि
मानसं मथित्वा शब्दैश्च संयोज्य
भावकाव्यानि सा प्रीत्या निबध्नाति॥

9. भजति श्रीहरिं प्रह्लादः

भजति श्रीहरिं प्रह्लादः
भुञ्जानः पर्यटन् शयानः॥


1. क्वचिद् रुदति सः, क्वचिद्धसति सः
क्वचिदुत्कण्ठो गायति नृत्यति
क्वचित् पुलकितः तिष्ठति तूष्णीम्
क्रीडां त्यक्त्वा ध्याने मग्नः
    पितरमश्रुत्वा भक्त्या नित्यम् ॥भजति॥


2. गुरुकुलवासे शिक्षितशास्त्रः
असकृत् पित्रा बहुतर्जितः
निहतः शूलैर्गजैर्मर्दितः
अभिचारैर्मायादिभिर्हतः
    बहुभिरुपायैः कृतस्तथापि ॥भजति॥ 


3. विषं प्रदत्तः न भोजितस्सः
हिमपवनाग्निजलेषु पातितः/बाधितः
शशाक हन्तुं न बालकं तं
हिरण्यकशिपुः रुषा चोदितः
    विष्णू रक्षति तं सदा यतः ॥भजति॥

8. ओं नमो भगवते रुद्राय

ओं नमो भगवते रुद्राय
रुद्राय, रुद्राय ॥


१. श्रीकण्ठाय कृतान्ताय ओंकाराय सुरूपाय
ईशानाय चिदीशाय तत्पुरुषाय अघोराय ॥


२. वामदेवाय दिव्याय व्योमकेशाय वरदाय।
पञ्चवक्र्ताय शूराय पार्वतीशाय शान्ताय॥


३. महादेवाय शर्वाय फालनेत्राय भव्याय।
मृत्युञ्जयाय स्थैर्याय तीर्थसत्त्वाय धीराय ॥


४. आशुतोषाय अनघाय अग्निवर्णाय सोमाय ।
सर्वेश्वराय सर्वाय नीलकण्ठाय धवलाय ॥


५. चिताभस्माङ्गरागाय शुद्धमर्धेन्दुचूडाय ।
सृष्टिस्थितिलयकाराय आदिमध्यान्तशून्याय॥


( https://www.youtube.com/watch?v=SYXy6n0TTDI
अस्यैव गीतस्य रागे स्वीयशब्दाः कल्पिताः )

7. नन्दकिशोरः क्रीडति रे

नन्दकिशोरः क्रीडति रे
 गोपकुमारैः गोपकुले ॥

 1. नयति च धेनूश्चारयितुं
 सरसस्तीरे पालयितुं
 मधुरं वंशीं वादयति
 धेनुवत्सान् लालयति
 कन्दुकेन सः खेलति रे ॥गोप॥

2. खेलन् गच्छति मित्रगृहं
 तत्र चोरयति नवनीतं
 प्रेम्णा यच्छति मित्रेभ्यः
 धावति झटिति स गोपीभ्यः
 क्षीरं पीत्वा नन्दति रे॥गोप॥


(తెలుగు అర్థం-)
నందకిశోరుడు ఆడుతున్నాడోయి,
గోపకుమారులతో గోకులంలో॥
1. ఆవులను మేపటానికి తీసుకొని పోతున్నాడు.
సరస్సుతీరంలో పాలించటానికి...
మధురంగా వేణువును వాయిస్తున్నాడు.
ఆవుదూడలను లాలిస్తున్నాడు.
బంతితో ఆటలాడుతున్నాడు. గోపకుమారులతో గోకులంలో॥
2. ఆడుతూ స్నేహితుడి ఇంటికి వెళుతున్నాడు.
అక్కడ వెన్నను దొంగిలిస్తున్నాడు.
ప్రేమతో స్నేహితులకు పంచిపెడుతున్నాడు.
గోపికలను చూసి పారిపోతున్నాడు.
పాలు తాగి ఆనందిస్తున్నాడు. గోపకుమారులతో గోకులంలో॥



(आलपितं गीतमत्र-- 
https://www.youtube.com/watch?v=oQm_6WI_loI
https://www.youtube.com/watch?v=P4Ngs5p06NQ&t=5s
https://www.youtube.com/watch?v=XByMxXL6bX4&t=6s )

6. विषण्णोऽब्रवीत् कौन्तेयः, विहसदवोचज्जनार्दनः

विषण्णोऽब्रवीत् कौन्तेयः
युद्धं कर्तुं शक्नोमि नेति ॥

1. गाण्डीवं सन्त्यजामि कृष्ण
बन्धुजनान् न हि हन्मि हरे
न काङ्क्षामि विजयं न च राज्यं
पापकृतिं न करोमि, म्रियेय ॥युद्धं॥

2. शरीरे मम कम्पनमस्ति
स्थातुं न हि शक्नोमि हरे
निहत्य स्वजनान् किं भोगैर्मे
प्रणश्यन्ति धर्माः सर्व, इति ॥युद्धं॥

विहसदवोचज्जनार्दनः
तव कर्तव्यं शत्रुहननमिति॥

1. क्लैब्यं मा स्म गमः, परन्तप
त्वमसि क्षत्रियोत्तमो महान्
यदि जेष्यसि राज्यं प्राप्नोषि
नो चेत् स्वर्गं गमिष्यसि, इति॥

2. सङ्गरोऽस्तीह त्वच्चिकीर्षितः
आहवभूमौ कुतो भयः?
युद्धं त्यक्त्वा गृहं गते त्वयि
हसन्ति सर्वे भीरुरिति, इति॥
 

5. सखी/सखा मम

गृहस्य पार्श्वे/अभितः गेहं/सदनं
निवसति कश्चित्/काचित्
राजकुमारवत्/राजकुमारीवत्
सखा/सखी मम

1. रेलयानं चुक्-चुक्-कू इति
खेलाव आवां धावन्तौ
सहोपविश्य नर्मालापान्
उदीरयन्तौ हसावः ॥

2. पितामही कथाः कथयति राज्ञाम्
श्रुणुवः आवां संमग्नौ
ततश्च राजवत् परिहासाय
युद्धं कुर्वः परस्परम् ॥

4. सुदूरदेशे स्थितास्ति

सुदूरदेशे स्थितास्ति काचित्
राजकुमारी प्रिया मम॥

1. खेलति हृदये सदा हसन्ती
गायति गीतं च सा मुदा
हसितं तस्याः पुष्पहासः
हृदयं तस्याः नवनीतम्॥

2. तां पश्यामि नित्यं स्वप्ने
तया वदामि अनुनिरतम्
नेत्रे तस्याः पद्मसन्निभे
स्वरः तस्याः पिक इव॥

3. चैनादेशेन निर्मितवस्तुनिषेधगीतम्

चैनादेशे निर्मितवस्तु
वयं न किञ्चित् क्रीणीमः
देशेऽस्माकं क्रियते यद्यत्
तदेव वस्तु स्वीकुर्मः ॥

1. अस्त्यत्रापि स्वदेशद्रव्यं
तेन कुर्मः निर्वहणम्
न्यूनं मूल्यमस्तीति मत्वा
राष्ट्रगौरवं न भञ्ज्मः॥

2. वस्तु विक्रीय लाभं प्राप्य
तेन क्रीणन्ति शस्त्राणि
पाकिस्तानाय तानि दत्त्वा
कारयन्ति ते युद्धानि ॥

3. अल्पमूल्यमिति धिया यदाहम्
चैनावस्तु क्रीणामि
तेन धनेन स्वयं सैनिकं
स्वस्य रक्षकं मारयामि॥

2. सत्यं वदेम धर्मं चरेम

सत्यं वदेम धर्मं चरेम
स्वाध्यायान्न प्रमदेम॥

1. न हि सत्यात् प्रमदितव्यम्
न हि धर्मात् प्रमदितव्यम्
कुशलान्नहि प्रमदितव्यम्
न हि भूत्यै प्रमदितव्यम् ॥सत्यं॥

2. स्वाध्यायप्रवचनाभ्यां
देवकार्यपितृकार्याभ्यां
न हि न हि प्रमदितव्यम्
न हि न हि प्रमदितव्यम्
॥सत्यं॥

1. उद्योगः साधनम्

एकमेव साधनम्, उद्योगः साधनम्
सर्वसाध्यसिद्धिकारि, नास्ति जगति तत्समम्॥

१. शिक्षा-व्याकरणादि वेदपुरुषसाधनम्
माहेश्वरसूत्राणि व्याकरण-साधनम्
वर्णा मात्रा छन्दः निरुक्तौ च साधनम्
पदज्ञानमर्थधियौ शाब्दबोधसाधनम्
    उद्योगः प्रयतनं च सर्वप्रमुखसाधनम् ॥

२. शमदमादि षट्कमस्ति विबोधनसाधनम्
यमनियमादयः सन्ति योगध्यानसाधनम्
अभ्यासो वैराग्यः वृत्तिरोधसाधनम्
मैत्रीकरुणादयश्च चित्तशुद्धिकारणम्
     उद्योगः प्रयतनं च सर्वसिद्धिसाधनम्॥

३. यज्ञाः यागास्सन्ति स्वर्गसुखसाधनम्
सोमपानमित्यादि यज्ञविधेः साधनम्
ओषधयो मूलादि च व्याधिघातसाधनम्
चक्रदण्डकुलालादि घटस्य च साधनम्
    उद्योगः प्रयतनं च सर्वमुख्यसाधनम्। ॥

४. आलम्बनविभावादि सन्ति रससाधनम्
वर्णादि च तुरी चापि चित्रपटसाधनम्
विवादेषु विजयार्थं सद्युक्तिः साधनम्
परमेश्वरसम्प्राप्तेः भक्तिरस्ति साधनम्
    उद्योगः प्रयतनं च सुप्रधानसाधनम्।

(आदर्शप्रस्तावरत्नमाला- संस्कृतनिबन्धरत्नमाला.. पृ.२४३ इत्यत्र श्लोकैः प्रेरितं गीतमिदम्)

परिचयः

स्वीयगीतानि
मदीयलेखन्याः निःसृतानि, रागमाधृत्य लिखितानि च संस्कृतगीतानि, तेलुगुगीतानि च