Sunday 12 August 2018

15. नाहं कायं नाहं मनः

नाहं कायं नाहं मनः
नेदं मेऽस्ति गृहं धाम
यद्गत्वा न निवर्तन्ते
तद्धाम परमं मम

1. निर्मलमवयवरहितं धाम
सर्वातीतसनातनधाम
अक्षरभावमनन्तं धाम
शाश्वतं च यदधिष्ठानम् ॥तद्धाम॥

2. अव्यक्तं च स्वयं सिद्धं
चैतन्यं निश्चलतत्वं
नित्यप्रकाशसद्रूपं
परिपूर्णं यदधिष्ठानम् ॥तद्धाम॥

3. हिरण्मये परे कोशे
विरजं ब्रह्मनिष्कलं
अचिन्त्यमविनाशकतत्त्वं
परमपदं यदधिष्ठानम् ॥तद्धाम॥

14. व्याधः शप्तः महर्षिणा

व्याधः शप्तः महर्षिणा
त्वं च प्रतिष्ठां मा गमश्चेति॥

१. स्नानार्थं तमसायास्तीरं
यात्वापश्यन्निसर्गचित्रम्
सज्जनमन इव निर्मलोदकं
चित्तप्रसादक-शान्तप्रकृतिम्।
    वीक्ष्य मुदितेन तपस्विना ॥व्याधः॥

२. तत्र कस्यचिद् वृक्षस्योपरि
तेनादर्शि क्रौञ्च-द्वन्द्वं ।
प्रणयासक्तं मिथोनुरक्तं
निषादबाणैस्सपदि चाहतं
    तत्पीडितेन मनस्विना॥व्याधः॥

३. भूमौ पतितं विगतासुं तं
क्रौञ्चं दृष्ट्वा क्रौञ्ची व्यलपत्।
हृदयदारकं करुणं दृश्यं
विलोक्य सहसा मुनिर्दुःखितः
    शोकजनितेन श्लोकेन ॥व्याधः॥

13. घणघणेति घण्टा नादिता

घणघणेति घण्टा नादिता
बालास्सर्वे आगताः॥

१. पाठालयोऽयमस्माकं
सद्विद्या-प्राप्ति-स्थानं
आगत्यात्र दिनं दिनं
लभामहे सद्विज्ञानम्॥

२. पौर-भूगोल-पशु-वृक्ष-
राजनीत्यर्थ-शास्त्राणि
गणित-भाषा-सङ्गणकानि
शिक्षयन्ति नोऽध्यापकाः
पाठयन्ति सोत्साहिताः॥

३. अत्र पठामः खेलामः
स्पर्धासु भागं गृह्णीमः
तत्र जयो वा पराजयो
हसित्वाग्रे सरामः॥

12. सुन्दरमेतदुद्यानम्

सुन्दरमेतदुद्यानम्
शोभनमेतदुद्यानम्
याम, आयाथ मित्राणि
नन्दन्त्वस्मद्गात्राणि॥

१. सायं समये शीतलवायुः
वहति सर्वत्र ह्लादयते च
पत्रैः वृक्षः गीतं गायति
नीलाकाशे डयन्ते खगाः॥

२. अटन्ति केचिद् व्यायामाय
केचिद् वार्तालापे मग्नाः
कश्चन सूर्यं पश्यन्नास्ते
तिष्ठति कश्चन ध्यानं कुर्वन्॥

३. पठनभारं च विस्मृत्य
मित्रैः साकं नन्दामः
वयं बालकाः खेलामः
विविधान् क्रीडान् हर्षेण॥

11. धावति बालोऽनुयाति बाला

धावति बालोऽनुयाति/नुसरति बाला
तं च ग्रहीतुं तस्य पृष्ठतः
द्वावपि हसतः सानन्दम्
उद्याने क्रीडतश्च तौ ॥

१. धावन् पश्चात् पश्यति बालः
तिष्ठ तिष्ठेति क्रन्दति बाला
नैव स्थास्यामि प्राप्नोसि कथं
इत्येवं परिहसति स बालः॥
    धावति बालोऽनुसरति/नुयाति बाला॥


२. यदि न तिष्ठसि/निवर्तसे/वर्तसे त्वया न भाषे
इति सक्रोधं सीदति बाला
दृष्ट्वा बालः प्रत्युपसरति
तं प्रहृत्य द्रवति च बाला॥
    धावति बालाऽनुसरति/नुयाति बालः
    तिष्ठ तिष्ठेति उच्चैः क्रन्दन्॥

10. सुन्दरं लिखति मे लेखनी

सुन्दरं लिखति मे लेखनी
नन्दकं कवित्वं लिखति मे लेखनी॥


१. करो मे स्पृशति तामाशया
गृहीत्वाङ्गुल्योः कर्गदं स्पर्शयति
गङ्गेव यमुनेव भावप्रवाहः
रङ्गैस्तरङ्गैः प्लवङ्गैश्च कूर्दते॥


२. यानि नश्यन्ति न हि संसृतौ
तैरक्षरैश्च सा रूपयति चित्राणि
मानसं मथित्वा शब्दैश्च संयोज्य
भावकाव्यानि सा प्रीत्या निबध्नाति॥

9. भजति श्रीहरिं प्रह्लादः

भजति श्रीहरिं प्रह्लादः
भुञ्जानः पर्यटन् शयानः॥


1. क्वचिद् रुदति सः, क्वचिद्धसति सः
क्वचिदुत्कण्ठो गायति नृत्यति
क्वचित् पुलकितः तिष्ठति तूष्णीम्
क्रीडां त्यक्त्वा ध्याने मग्नः
    पितरमश्रुत्वा भक्त्या नित्यम् ॥भजति॥


2. गुरुकुलवासे शिक्षितशास्त्रः
असकृत् पित्रा बहुतर्जितः
निहतः शूलैर्गजैर्मर्दितः
अभिचारैर्मायादिभिर्हतः
    बहुभिरुपायैः कृतस्तथापि ॥भजति॥ 


3. विषं प्रदत्तः न भोजितस्सः
हिमपवनाग्निजलेषु पातितः/बाधितः
शशाक हन्तुं न बालकं तं
हिरण्यकशिपुः रुषा चोदितः
    विष्णू रक्षति तं सदा यतः ॥भजति॥